tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|
मत्ती 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স জননিৱহং নিৰীক্ষ্য ভূধৰোপৰি ৱ্ৰজিৎৱা সমুপৱিৱেশ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স জননিৱহং নিরীক্ষ্য ভূধরোপরি ৱ্রজিৎৱা সমুপৱিৱেশ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ဇနနိဝဟံ နိရီက္ၐျ ဘူဓရောပရိ ဝြဇိတွာ သမုပဝိဝေၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ જનનિવહં નિરીક્ષ્ય ભૂધરોપરિ વ્રજિત્વા સમુપવિવેશ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza| |
tatra tatsannidhau bahujanAnAM nivahOpasthitEH sa taraNimAruhya samupAvizat, tEna mAnavA rOdhasi sthitavantaH|
anantaraM yIzastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatrOpavivEza|
EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|
anantaraM sa parvvatamAruhya yaM yaM praticchA taM tamAhUtavAn tatastE tatsamIpamAgatAH|
anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|
anantaraM sa samudrataTE punarupadESTuM prArEbhE, tatastatra bahujanAnAM samAgamAt sa sAgarOpari naukAmAruhya samupaviSTaH; sarvvE lOkAH samudrakUlE tasthuH|
tataH paraM sa parvvatamAruhyEzvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|
EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|
ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn|