aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?
मत्ती 4:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ প্ৰতাৰকেণ স পৰ্য্যত্যাজি, তদা স্ৱৰ্গীযদূতৈৰাগত্য স সিষেৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ প্রতারকেণ স পর্য্যত্যাজি, তদা স্ৱর্গীযদূতৈরাগত্য স সিষেৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပြတာရကေဏ သ ပရျျတျာဇိ, တဒါ သွရ္ဂီယဒူတဲရာဂတျ သ သိၐေဝေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પ્રતારકેણ સ પર્ય્યત્યાજિ, તદા સ્વર્ગીયદૂતૈરાગત્ય સ સિષેવે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH pratArakeNa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSeve| |
aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?
tvaM yadizvarasya tanayO bhavEstarhItO'dhaH pata, yata itthaM likhitamAstE, AdEkSyati nijAn dUtAn rakSituM tvAM paramEzvaraH| yathA sarvvESu mArgESu tvadIyacaraNadvayE| na lagEt prastarAghAtastvAM ghariSyanti tE karaiH||
atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|
yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|
itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|
aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|
yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?
aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAlE tEnOktaM, yathA, "Izvarasya sakalai rdUtairESa Eva praNamyatAM|"