Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 26:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 অপৰং পিতা যথা মদন্তিকং স্ৱৰ্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্ৰহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্ৰাৰ্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 অপরং পিতা যথা মদন্তিকং স্ৱর্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্রহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্রার্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 အပရံ ပိတာ ယထာ မဒန္တိကံ သွရ္ဂီယဒူတာနာံ ဒွါဒၑဝါဟိနီတော'ဓိကံ ပြဟိဏုယာတ် မယာ တမုဒ္ဒိၑျေဒါနီမေဝ တထာ ပြာရ္ထယိတုံ န ၑကျတေ, တွယာ ကိမိတ္ထံ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

53 અપરં પિતા યથા મદન્તિકં સ્વર્ગીયદૂતાનાં દ્વાદશવાહિનીતોઽધિકં પ્રહિણુયાત્ મયા તમુદ્દિશ્યેદાનીમેવ તથા પ્રાર્થયિતું ન શક્યતે, ત્વયા કિમિત્થં જ્ઞાયતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinIto'dhikaM prahiNuyAt mayA tamuddizyedAnImeva tathA prArthayituM na zakyate, tvayA kimitthaM jJAyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:53
12 अन्तरसन्दर्भाः  

yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|


yIzOH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacEtanaM samupaviSTanjca dRृSTvA bibhyuH|


atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE 'smastatO'smannAma bAhinI|


anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhinO yatO bahavO bhUtAstamAzizriyuH|


kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|


yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|


AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्