ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
मत्ती 3:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য কাৰে সূৰ্প আস্তে, স স্ৱীযশস্যানি সম্যক্ প্ৰস্ফোট্য নিজান্ সকলগোধূমান্ সংগৃহ্য ভাণ্ডাগাৰে স্থাপযিষ্যতি, কিংন্তু সৰ্ৱ্ৱাণি ৱুষাণ্যনিৰ্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য কারে সূর্প আস্তে, স স্ৱীযশস্যানি সম্যক্ প্রস্ফোট্য নিজান্ সকলগোধূমান্ সংগৃহ্য ভাণ্ডাগারে স্থাপযিষ্যতি, কিংন্তু সর্ৱ্ৱাণি ৱুষাণ্যনির্ৱ্ৱাণৱহ্নিনা দাহযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ကာရေ သူရ္ပ အာသ္တေ, သ သွီယၑသျာနိ သမျက် ပြသ္ဖောဋျ နိဇာန် သကလဂေါဓူမာန် သံဂၖဟျ ဘာဏ္ဍာဂါရေ သ္ထာပယိၐျတိ, ကိံန္တု သရွွာဏိ ဝုၐာဏျနိရွွာဏဝဟ္နိနာ ဒါဟယိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય કારે સૂર્પ આસ્તે, સ સ્વીયશસ્યાનિ સમ્યક્ પ્રસ્ફોટ્ય નિજાન્ સકલગોધૂમાન્ સંગૃહ્ય ભાણ્ડાગારે સ્થાપયિષ્યતિ, કિંન્તુ સર્વ્વાણિ વુષાણ્યનિર્વ્વાણવહ્નિના દાહયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya kAre sUrpa Aste, sa svIyazasyAni samyak prasphoTya nijAn sakalagodhUmAn saMgRhya bhANDAgAre sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati| |
ataH zsyakarttanakAlaM yAvad ubhayAnyapi saha varddhantAM, pazcAt karttanakAlE karttakAn vakSyAmi, yUyamAdau vanyayavasAni saMgRhya dAhayituM vITikA badvvA sthApayata; kintu sarvvE gOdhUmA yuSmAbhi rbhANPAgAraM nItvA sthApyantAm|
arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya
tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_iva tEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|
tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|
aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|