Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadAnIM dhArmmikalOkAH svESAM pitU rAjyE bhAskara_iva tEjasvinO bhaviSyanti| zrOtuM yasya zrutI AsAtE, ma zRNuyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদানীং ধাৰ্ম্মিকলোকাঃ স্ৱেষাং পিতূ ৰাজ্যে ভাস্কৰইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্ৰোতুং যস্য শ্ৰুতী আসাতে, ম শৃণুযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদানীং ধার্ম্মিকলোকাঃ স্ৱেষাং পিতূ রাজ্যে ভাস্করইৱ তেজস্ৱিনো ভৱিষ্যন্তি| শ্রোতুং যস্য শ্রুতী আসাতে, ম শৃণুযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါနီံ ဓာရ္မ္မိကလောကား သွေၐာံ ပိတူ ရာဇျေ ဘာသ္ကရဣဝ တေဇသွိနော ဘဝိၐျန္တိ၊ ၑြောတုံ ယသျ ၑြုတီ အာသာတေ, မ ၑၖဏုယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 તદાનીં ધાર્મ્મિકલોકાઃ સ્વેષાં પિતૂ રાજ્યે ભાસ્કરઇવ તેજસ્વિનો ભવિષ્યન્તિ| શ્રોતું યસ્ય શ્રુતી આસાતે, મ શૃણુયાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 tadAnIM dhArmmikalokAH sveSAM pitU rAjye bhAskara_iva tejasvino bhaviSyanti| zrotuM yasya zrutI AsAte, ma zRNuyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:43
14 अन्तरसन्दर्भाः  

tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|


aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


EtatkAraNAt pitrA yathA madarthaM rAjyamEkaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|


atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्