Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 15:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মম যাসু শাখাসু ফলানি ন ভৱন্তি তাঃ স ছিনত্তি তথা ফলৱত্যঃ শাখা যথাধিকফলানি ফলন্তি তদৰ্থং তাঃ পৰিষ্কৰোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মম যাসু শাখাসু ফলানি ন ভৱন্তি তাঃ স ছিনত্তি তথা ফলৱত্যঃ শাখা যথাধিকফলানি ফলন্তি তদর্থং তাঃ পরিষ্করোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မမ ယာသု ၑာခါသု ဖလာနိ န ဘဝန္တိ တား သ ဆိနတ္တိ တထာ ဖလဝတျး ၑာခါ ယထာဓိကဖလာနိ ဖလန္တိ တဒရ္ထံ တား ပရိၐ္ကရောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 મમ યાસુ શાખાસુ ફલાનિ ન ભવન્તિ તાઃ સ છિનત્તિ તથા ફલવત્યઃ શાખા યથાધિકફલાનિ ફલન્તિ તદર્થં તાઃ પરિષ્કરોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkaroti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 15:2
42 अन्तरसन्दर्भाः  

yasmAd yasyAntikE varddhatE, tasmAyEva dAyiSyatE, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntikE na varddhatE, tasya yat kinjcanAstE, tadapi tasmAd AdAyiSyatE|


punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


sa pratyavadat, mama svargasthaH pitA yaM kanjcidagkuraM nArOpayat, sa utpAvdyatE|


tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|


yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|


aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE|


yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|


yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|


ahaM satyadrAkSAlatAsvarUpO mama pitA tUdyAnaparicArakasvarUpanjca|


yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|


yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|


yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


kiyatInAM zAkhAnAM chEdanE kRtE tvaM vanyajitavRkSasya zAkhA bhUtvA yadi tacchAkhAnAM sthAnE rOpitA sati jitavRkSIyamUlasya rasaM bhuMkSE,


ityatrEzvarasya yAdRzI kRpA tAdRzaM bhayAnakatvamapi tvayA dRzyatAM; yE patitAstAn prati tasya bhayAnakatvaM dRzyatAM, tvanjca yadi tatkRpAzritastiSThasi tarhi tvAM prati kRpA drakSyatE; nO cEt tvamapi tadvat chinnO bhaviSyasi|


aparam IzvarIyanirUpaNAnusArENAhUtAH santO yE tasmin prIyantE sarvvANi militvA tESAM maggalaM sAdhayanti, Etad vayaM jAnImaH|


martyasvargIyANAM bhASA bhASamANO'haM yadi prEmahInO bhavEyaM tarhi vAdakatAlasvarUpO ninAdakAribhErIsvarUpazca bhavAmi|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्