yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
मत्ती 27:51 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO mandirasya vicchEdavasanam UrdvvAdadhO yAvat chidyamAnaM dvidhAbhavat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো মন্দিৰস্য ৱিচ্ছেদৱসনম্ ঊৰ্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো মন্দিরস্য ৱিচ্ছেদৱসনম্ ঊর্দ্ৱ্ৱাদধো যাৱৎ ছিদ্যমানং দ্ৱিধাভৱৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော မန္ဒိရသျ ဝိစ္ဆေဒဝသနမ် ဦရ္ဒွွာဒဓော ယာဝတ် ဆိဒျမာနံ ဒွိဓာဘဝတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો મન્દિરસ્ય વિચ્છેદવસનમ્ ઊર્દ્વ્વાદધો યાવત્ છિદ્યમાનં દ્વિધાભવત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato mandirasya vicchedavasanam UrdvvAdadho yAvat chidyamAnaM dvidhAbhavat, |
yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|
tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|
tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|
sA pratyAzAsmAkaM manOnaukAyA acalO laggarO bhUtvA vicchEdakavastrasyAbhyantaraM praviSTA|
tatpazcAd dvitIyAyAstiraSkariNyA abhyantarE 'tipavitrasthAnamitinAmakaM kOSThamAsIt,
taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|
anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|