Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 27:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 yIzuH punarucairAhUya prANAn jahau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 यीशुः पुनरुचैराहूय प्राणान् जहौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 যীশুঃ পুনৰুচৈৰাহূয প্ৰাণান্ জহৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 যীশুঃ পুনরুচৈরাহূয প্রাণান্ জহৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ယီၑုး ပုနရုစဲရာဟူယ ပြာဏာန် ဇဟော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

50 યીશુઃ પુનરુચૈરાહૂય પ્રાણાન્ જહૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

50 yIzuH punarucairAhUya prANAn jahau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:50
14 अन्तरसन्दर्भाः  

itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|


itarE'kathayan tiSThata, taM rakSitum Eliya AyAti navEti pazyAmaH|


tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|


ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;


tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|


tatastasmin sthAnE amlarasEna pUrNapAtrasthityA tE spanjjamEkaM tadamlarasEnArdrIkRtya EsObnalE tad yOjayitvA tasya mukhasya sannidhAvasthApayan|


tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|


tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्