itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
मत्ती 27:50 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH punarucairAhUya prANAn jahau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुः पुनरुचैराहूय प्राणान् जहौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ পুনৰুচৈৰাহূয প্ৰাণান্ জহৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ পুনরুচৈরাহূয প্রাণান্ জহৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ပုနရုစဲရာဟူယ ပြာဏာန် ဇဟော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ પુનરુચૈરાહૂય પ્રાણાન્ જહૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH punarucairAhUya prANAn jahau| |
itthaM manujaputraH sEvyO bhavituM nahi, kintu sEvituM bahUnAM paritrANamUlyArthaM svaprANAn dAtunjcAgataH|
tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|
ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;
tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|
tatastasmin sthAnE amlarasEna pUrNapAtrasthityA tE spanjjamEkaM tadamlarasEnArdrIkRtya EsObnalE tad yOjayitvA tasya mukhasya sannidhAvasthApayan|
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
tESAm apatyAnAM rudhirapalalaviziSTatvAt sO'pi tadvat tadviziSTO'bhUt tasyAbhiprAyO'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt
sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca
tarhi kiM manyadhvE yaH sadAtanEnAtmanA niSkalagkabalimiva svamEvEzvarAya dattavAn, tasya khrISTasya rudhirENa yuSmAkaM manAMsyamarEzvarasya sEvAyai kiM mRtyujanakEbhyaH karmmabhyO na pavitrIkAriSyantE?