ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO yIzustaM jagAda, khaPgaM svasthAnEे nidhEhi yatO yE yE janA asiM dhArayanti, taEvAsinA vinazyanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো যীশুস্তং জগাদ, খড্গং স্ৱস্থানেे নিধেহি যতো যে যে জনা অসিং ধাৰযন্তি, তএৱাসিনা ৱিনশ্যন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো যীশুস্তং জগাদ, খড্গং স্ৱস্থানেे নিধেহি যতো যে যে জনা অসিং ধারযন্তি, তএৱাসিনা ৱিনশ্যন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော ယီၑုသ္တံ ဇဂါဒ, ခဍ္ဂံ သွသ္ထာနေे နိဓေဟိ ယတော ယေ ယေ ဇနာ အသိံ ဓာရယန္တိ, တဧဝါသိနာ ဝိနၑျန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો યીશુસ્તં જગાદ, ખડ્ગં સ્વસ્થાનેे નિધેહિ યતો યે યે જના અસિં ધારયન્તિ, તએવાસિના વિનશ્યન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato yIzustaM jagAda, khaDgaM svasthAneे nidhehi yato ye ye janA asiM dhArayanti, taevAsinA vinazyanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:52
13 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kEnacit tava dakSiNakapOlE capETAghAtE kRtE taM prati vAmaM kapOlanjca vyAghOTaya|


hE priyabandhavaH, kasmaicid apakArasya samucitaM daNPaM svayaM na daddhvaM, kintvIzvarIyakrOdhAya sthAnaM datta yatO likhitamAstE paramEzvaraH kathayati, dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|


aparaM kamapi pratyaniSTasya phalam aniSTaM kEnApi yanna kriyEta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMzca prati nityaM hitAcAriNO bhavata|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


yO janO 'parAn vandIkRtya nayati sa svayaM vandIbhUya sthAnAntaraM gamiSyati, yazca khaggEna hanti sa svayaM khaggEna ghAniSyatE| atra pavitralOkAnAM sahiSNutayA vizvAsEna ca prakAzitavyaM|


bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||