ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং প্ৰধানযাজকাধ্যাপকপ্ৰাঞ্চঃ কিযফানাম্নো মহাযাজকস্যাট্টালিকাযাং মিলিৎৱা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং প্রধানযাজকাধ্যাপকপ্রাঞ্চঃ কিযফানাম্নো মহাযাজকস্যাট্টালিকাযাং মিলিৎৱা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ပြဓာနယာဇကာဓျာပကပြာဉ္စး ကိယဖာနာမ္နော မဟာယာဇကသျာဋ္ဋာလိကာယာံ မိလိတွာ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં પ્રધાનયાજકાધ્યાપકપ્રાઞ્ચઃ કિયફાનામ્નો મહાયાજકસ્યાટ્ટાલિકાયાં મિલિત્વા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM pradhAnayAjakAdhyApakaprAJcaH kiyaphAnAmno mahAyAjakasyATTAlikAyAM militvA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:3
23 अन्तरसन्दर्भाः  

pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|


anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasya samIpE sEnAsamUhaM saMjagRhuH|


pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|


tataH paraM pitarE'TTAlikAdhaHkOSThE tiSThati mahAyAjakasyaikA dAsI samEtya


anantaraM sainyagaNO'TTAlikAm arthAd adhipatE rgRhaM yIzuM nItvA sEnAnivahaM samAhuyat|


bRhatkOSThasya madhyE yatrAgniM jvAlayitvA lOkAH samEtyOpaviSTAstatra taiH sArddham upavivEza|


hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati


sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|


pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiSayat|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|