ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदानीं यीशुः स्थगितः सन् तावाहूय भाषितवान्, युवयोः कृते मया किं कर्त्तर्व्यं? युवां किं कामयेथे?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং যীশুঃ স্থগিতঃ সন্ তাৱাহূয ভাষিতৱান্, যুৱযোঃ কৃতে মযা কিং কৰ্ত্তৰ্ৱ্যং? যুৱাং কিং কামযেথে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং যীশুঃ স্থগিতঃ সন্ তাৱাহূয ভাষিতৱান্, যুৱযোঃ কৃতে মযা কিং কর্ত্তর্ৱ্যং? যুৱাং কিং কামযেথে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ ယီၑုး သ္ထဂိတး သန် တာဝါဟူယ ဘာၐိတဝါန်, ယုဝယေား ကၖတေ မယာ ကိံ ကရ္တ္တရွျံ? ယုဝါံ ကိံ ကာမယေထေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં યીશુઃ સ્થગિતઃ સન્ તાવાહૂય ભાષિતવાન્, યુવયોઃ કૃતે મયા કિં કર્ત્તર્વ્યં? યુવાં કિં કામયેથે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayoH kRte mayA kiM karttarvyaM? yuvAM kiM kAmayethe?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:32
6 अन्तरसन्दर्भाः  

tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|


tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|


tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|


iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|