tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|
मत्ती 20:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं यीशुः स्थगितः सन् तावाहूय भाषितवान्, युवयोः कृते मया किं कर्त्तर्व्यं? युवां किं कामयेथे? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যীশুঃ স্থগিতঃ সন্ তাৱাহূয ভাষিতৱান্, যুৱযোঃ কৃতে মযা কিং কৰ্ত্তৰ্ৱ্যং? যুৱাং কিং কামযেথে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যীশুঃ স্থগিতঃ সন্ তাৱাহূয ভাষিতৱান্, যুৱযোঃ কৃতে মযা কিং কর্ত্তর্ৱ্যং? যুৱাং কিং কামযেথে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယီၑုး သ္ထဂိတး သန် တာဝါဟူယ ဘာၐိတဝါန်, ယုဝယေား ကၖတေ မယာ ကိံ ကရ္တ္တရွျံ? ယုဝါံ ကိံ ကာမယေထေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યીશુઃ સ્થગિતઃ સન્ તાવાહૂય ભાષિતવાન્, યુવયોઃ કૃતે મયા કિં કર્ત્તર્વ્યં? યુવાં કિં કામયેથે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayoH kRte mayA kiM karttarvyaM? yuvAM kiM kAmayethe? |
tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|
tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|
iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?
yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|