Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা যীশুস্তাং প্ৰোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো ৰাজৎৱে মমানযোঃ সুতযোৰেকং ভৱদ্দক্ষিণপাৰ্শ্ৱে দ্ৱিতীযং ৱামপাৰ্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা যীশুস্তাং প্রোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো রাজৎৱে মমানযোঃ সুতযোরেকং ভৱদ্দক্ষিণপার্শ্ৱে দ্ৱিতীযং ৱামপার্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ယီၑုသ္တာံ ပြောက္တဝါန်, တွံ ကိံ ယာစသေ? တတး သာ ဗဘာၐေ, ဘဝတော ရာဇတွေ မမာနယေား သုတယောရေကံ ဘဝဒ္ဒက္ၐိဏပါရ္ၑွေ ဒွိတီယံ ဝါမပါရ္ၑွ ဥပဝေၐ္ဋုမ် အာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 તદા યીશુસ્તાં પ્રોક્તવાન્, ત્વં કિં યાચસે? તતઃ સા બભાષે, ભવતો રાજત્વે મમાનયોઃ સુતયોરેકં ભવદ્દક્ષિણપાર્શ્વે દ્વિતીયં વામપાર્શ્વ ઉપવેષ્ટુમ્ આજ્ઞાપયતુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 tadA yIzustAM proktavAn, tvaM kiM yAcase? tataH sA babhASe, bhavato rAjatve mamAnayoH sutayorekaM bhavaddakSiNapArzve dvitIyaM vAmapArzva upaveSTum AjJApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:21
24 अन्तरसन्दर्भाः  

tadAnIM ziSyA yIzOH samIpamAgatya pRSTavantaH svargarAjyE kaH zrESThaH?


tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|


tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?


tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|


atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


tasmin zubhadinE hErOdiyAyAH kanyA samEtya tESAM samakSaM saMnRtya hErOdastEna sahOpaviSTAnAnjca tOSamajIjanat tatA nRpaH kanyAmAha sma mattO yad yAcasE tadEva tubhyaM dAsyE|


tataH sa tasyAntikam Agamat, tadA sa taM papraccha, tvaM kimicchasi? tvadarthamahaM kiM kariSyAmi? sa uktavAn, hE prabhO'haM draSTuM labhai|


atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|


aparaM tESAM kO janaH zrESThatvEna gaNayiSyatE, atrArthE tESAM vivAdObhavat|


yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|


pazcAt tE sarvvE militvA tam apRcchan hE prabhO bhavAn kimidAnIM punarapi rAjyam isrAyElIyalOkAnAM karESu samarpayiSyati?


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


aparaM tEbhyO daNPadAnAjnjA vA kEna kariSyatE? yO'smannimittaM prANAn tyaktavAn kEvalaM tanna kintu mRtagaNamadhyAd utthitavAn, api cEzvarasya dakSiNE pArzvE tiSThan adyApyasmAkaM nimittaM prArthata EvambhUtO yaH khrISTaH kiM tEna?


yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्