pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|
मत्ती 20:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं प्रहरैकवेलायां गत्वा हट्टे कतिपयान् निष्कर्म्मकान् विलोक्य तानवदत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং প্ৰহৰৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কৰ্ম্মকান্ ৱিলোক্য তানৱদৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং প্রহরৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কর্ম্মকান্ ৱিলোক্য তানৱদৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ပြဟရဲကဝေလာယာံ ဂတွာ ဟဋ္ဋေ ကတိပယာန် နိၐ္ကရ္မ္မကာန် ဝိလောကျ တာနဝဒတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં પ્રહરૈકવેલાયાં ગત્વા હટ્ટે કતિપયાન્ નિષ્કર્મ્મકાન્ વિલોક્ય તાનવદત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM praharaikavelAyAM gatvA haTTe katipayAn niSkarmmakAn vilokya tAnavadat, |
pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|
yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|
tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|
idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|
anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|
ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|