ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 20:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं प्रहरैकवेलायां गत्वा हट्टे कतिपयान् निष्कर्म्मकान् विलोक्य तानवदत्,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং প্ৰহৰৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কৰ্ম্মকান্ ৱিলোক্য তানৱদৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং প্রহরৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কর্ম্মকান্ ৱিলোক্য তানৱদৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ပြဟရဲကဝေလာယာံ ဂတွာ ဟဋ္ဋေ ကတိပယာန် နိၐ္ကရ္မ္မကာန် ဝိလောကျ တာနဝဒတ်,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં પ્રહરૈકવેલાયાં ગત્વા હટ્ટે કતિપયાન્ નિષ્કર્મ્મકાન્ વિલોક્ય તાનવદત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM praharaikavelAyAM gatvA haTTe katipayAn niSkarmmakAn vilokya tAnavadat,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 20:3
12 अन्तरसन्दर्भाः  

pazcAt taiH sAkaM dinaikabhRtiM mudrAcaturthAMzaM nirUpya tAn drAkSAkSEtraM prErayAmAsa|


yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|


tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|


idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|


anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|


ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|