Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अनन्तरं प्रहरैकवेलायां गत्वा हट्टे कतिपयान् निष्कर्म्मकान् विलोक्य तानवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অনন্তৰং প্ৰহৰৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কৰ্ম্মকান্ ৱিলোক্য তানৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অনন্তরং প্রহরৈকৱেলাযাং গৎৱা হট্টে কতিপযান্ নিষ্কর্ম্মকান্ ৱিলোক্য তানৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အနန္တရံ ပြဟရဲကဝေလာယာံ ဂတွာ ဟဋ္ဋေ ကတိပယာန် နိၐ္ကရ္မ္မကာန် ဝိလောကျ တာနဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 anantaraM praharaikavElAyAM gatvA haTTE katipayAn niSkarmmakAn vilOkya tAnavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અનન્તરં પ્રહરૈકવેલાયાં ગત્વા હટ્ટે કતિપયાન્ નિષ્કર્મ્મકાન્ વિલોક્ય તાનવદત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 anantaraM praharaikavelAyAM gatvA haTTe katipayAn niSkarmmakAn vilokya tAnavadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:3
12 अन्तरसन्दर्भाः  

पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।


यूयमपि मम द्राक्षाक्षेत्रं यात, युष्मभ्यमहं योग्यभृतिं दास्यामि, ततस्ते वव्रजुः।


तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।


ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्।


इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।


अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।


अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्