मत्ती 20:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্ৰং পৰিশ্ৰান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্রং পরিশ্রান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယံ ကၖတ္သ္နံ ဒိနံ တာပက္လေၑော် သောဎဝန္တး, ကိန္တု ပၑ္စာတာယာ သေ ဇနာ ဒဏ္ဍဒွယမာတြံ ပရိၑြာန္တဝန္တသ္တေ'သ္မာဘိး သမာနာံၑား ကၖတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયં કૃત્સ્નં દિનં તાપક્લેશૌ સોઢવન્તઃ, કિન્તુ પશ્ચાતાયા સે જના દણ્ડદ્વયમાત્રં પરિશ્રાન્તવન્તસ્તેઽસ્માભિઃ સમાનાંશાઃ કૃતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayaM kRtsnaM dinaM tApaklezau soDhavantaH, kintu pazcAtAyA se janA daNDadvayamAtraM parizrAntavantaste'smAbhiH samAnAMzAH kRtAH| |
tarhi kutrAtmazlAghA? sA dUrIkRtA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kEvalavizvAsarUpayA vyavasthayaiva bhavati|
yasmAd Eka IzvarO vizvAsAt tvakchEdinO vizvAsEnAtvakchEdinazca sapuNyIkariSyati|
arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,
yataH satApEna sUryyENOditya tRNaM zOSyatE tatpuSpanjca bhrazyati tEna tasya rUpasya saundaryyaM nazyati tadvad dhanilOkO'pi svIyamUPhatayA mlAsyati|