anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
मत्ती 2:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatO bhaviSyadvAdinA itthaM likhitamAstE, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा ते कथयामासुः, यिहूदीयदेशस्य बैत्लेहमि नगरे, यतो भविष्यद्वादिना इत्थं लिखितमास्ते, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তে কথযামাসুঃ, যিহূদীযদেশস্য বৈৎলেহমি নগৰে, যতো ভৱিষ্যদ্ৱাদিনা ইত্থং লিখিতমাস্তে, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তে কথযামাসুঃ, যিহূদীযদেশস্য বৈৎলেহমি নগরে, যতো ভৱিষ্যদ্ৱাদিনা ইত্থং লিখিতমাস্তে, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေ ကထယာမာသုး, ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ, ယတော ဘဝိၐျဒွါဒိနာ ဣတ္ထံ လိခိတမာသ္တေ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તે કથયામાસુઃ, યિહૂદીયદેશસ્ય બૈત્લેહમિ નગરે, યતો ભવિષ્યદ્વાદિના ઇત્થં લિખિતમાસ્તે, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA te kathayAmAsuH, yihUdIyadezasya baitlehami nagare, yato bhaviSyadvAdinA itthaM likhitamAste, |
anantaraM hErOd saMjnjakE rAjnji rAjyaM zAsati yihUdIyadEzasya baitlEhami nagarE yIzau jAtavati ca, katipayA jyOtirvvudaH pUrvvasyA dizO yirUzAlamnagaraM samEtya kathayamAsuH,
sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?
sObhiSikttO dAyUdO vaMzE dAyUdO janmasthAnE baitlEhami pattanE janiSyatE dharmmagranthE kimitthaM likhitaM nAsti?