Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 2:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সৰ্ৱ্ৱান্ প্ৰধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্ৰচ্ছ, খ্ৰীষ্টঃ কুত্ৰ জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সর্ৱ্ৱান্ প্রধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্রচ্ছ, খ্রীষ্টঃ কুত্র জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သရွွာန် ပြဓာနယာဇကာန် အဓျာပကာံၑ္စ သမာဟူယာနီယ ပပြစ္ဆ, ခြီၐ္ဋး ကုတြ ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સર્વ્વાન્ પ્રધાનયાજકાન્ અધ્યાપકાંશ્ચ સમાહૂયાનીય પપ્રચ્છ, ખ્રીષ્ટઃ કુત્ર જનિષ્યતે?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:4
30 अन्तरसन्दर्भाः  

tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|


tadA hErOd rAjA kathAmEtAM nizamya yirUzAlamnagarasthitaiH sarvvamAnavaiH sArddham udvijya


tadA tE kathayAmAsuH, yihUdIyadEzasya baitlEhami nagarE, yatO bhaviSyadvAdinA itthaM likhitamAstE,


yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,


anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?


tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|


prabhAtE jAtE pradhAnayAjakalOkaprAcInA yIzuM hantuM tatpratikUlaM mantrayitvA


yasmAt sa upAdhyAyA iva tAn nOpadidEza kintu samarthapuruSa_iva samupadidEza|


manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa|


sOsmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jnjAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAnjchuH kintu lOkEbhyO bibhyuH|


atha pradhAnayAjakA adhyApakAzca prOttiSThantaH sAhasEna tamapavadituM prArEbhirE|


tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|


yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?


tataH paraM lOkAstasmin itthaM vivadantE phirUzinaH pradhAnayAjakAnjcEti zrutavantastaM dhRtvA nEtuM padAtigaNaM prESayAmAsuH|


tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan


tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|


parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH


tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्