ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 19:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mAnuSaH svapitarau parityajya svapatnyAm AsakSyatE, tau dvau janAvEkAggau bhaviSyataH, kimEtad yuSmAbhi rna paThitam?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মানুষঃ স্ৱপিতৰৌ পৰিত্যজ্য স্ৱপত্ন্যাম্ আসক্ষ্যতে, তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ, কিমেতদ্ যুষ্মাভি ৰ্ন পঠিতম্?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মানুষঃ স্ৱপিতরৌ পরিত্যজ্য স্ৱপত্ন্যাম্ আসক্ষ্যতে, তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ, কিমেতদ্ যুষ্মাভি র্ন পঠিতম্?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မာနုၐး သွပိတရော် ပရိတျဇျ သွပတ္နျာမ် အာသက္ၐျတေ, တော် ဒွေါ် ဇနာဝေကာင်္ဂေါ် ဘဝိၐျတး, ကိမေတဒ် ယုၐ္မာဘိ ရ္န ပဌိတမ်?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

માનુષઃ સ્વપિતરૌ પરિત્યજ્ય સ્વપત્ન્યામ્ આસક્ષ્યતે, તૌ દ્વૌ જનાવેકાઙ્ગૌ ભવિષ્યતઃ, કિમેતદ્ યુષ્માભિ ર્ન પઠિતમ્?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mAnuSaH svapitarau parityajya svapatnyAm AsakSyate, tau dvau janAvekAGgau bhaviSyataH, kimetad yuSmAbhi rna paThitam?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 19:5
19 अन्तरसन्दर्भाः  

atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yacca samayujyata, manujO na tad bhindyAt|


aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|


yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|


kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|


bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|


EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|