Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 19:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 mAnuSaH svapitarau parityajya svapatnyAm AsakSyatE, tau dvau janAvEkAggau bhaviSyataH, kimEtad yuSmAbhi rna paThitam?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 মানুষঃ স্ৱপিতৰৌ পৰিত্যজ্য স্ৱপত্ন্যাম্ আসক্ষ্যতে, তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ, কিমেতদ্ যুষ্মাভি ৰ্ন পঠিতম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 মানুষঃ স্ৱপিতরৌ পরিত্যজ্য স্ৱপত্ন্যাম্ আসক্ষ্যতে, তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ, কিমেতদ্ যুষ্মাভি র্ন পঠিতম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 မာနုၐး သွပိတရော် ပရိတျဇျ သွပတ္နျာမ် အာသက္ၐျတေ, တော် ဒွေါ် ဇနာဝေကာင်္ဂေါ် ဘဝိၐျတး, ကိမေတဒ် ယုၐ္မာဘိ ရ္န ပဌိတမ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 માનુષઃ સ્વપિતરૌ પરિત્યજ્ય સ્વપત્ન્યામ્ આસક્ષ્યતે, તૌ દ્વૌ જનાવેકાઙ્ગૌ ભવિષ્યતઃ, કિમેતદ્ યુષ્માભિ ર્ન પઠિતમ્?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 mAnuSaH svapitarau parityajya svapatnyAm AsakSyate, tau dvau janAvekAGgau bhaviSyataH, kimetad yuSmAbhi rna paThitam?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:5
19 अन्तरसन्दर्भाः  

atastau puna rna dvau tayOrEkAggatvaM jAtaM, IzvarENa yacca samayujyata, manujO na tad bhindyAt|


aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|


yaH kazcid vEzyAyAm AsajyatE sa tayA sahaikadEhO bhavati kiM yUyamEtanna jAnItha? yatO likhitamAstE, yathA, tau dvau janAvEkAggau bhaviSyataH|


kintu vyabhicArabhayAd Ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad EkaikasyA yOSitO 'pi svakIyabharttA bhavatu|


bhAryyAyAH svadEhE svatvaM nAsti bhartturEva, tadvad bhartturapi svadEhE svatvaM nAsti bhAryyAyA Eva|


EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्