sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?
मत्ती 19:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স প্ৰত্যুৱাচ, প্ৰথমম্ ঈশ্ৱৰো নৰৎৱেন নাৰীৎৱেন চ মনুজান্ সসৰ্জ, তস্মাৎ কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স প্রত্যুৱাচ, প্রথমম্ ঈশ্ৱরো নরৎৱেন নারীৎৱেন চ মনুজান্ সসর্জ, তস্মাৎ কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပြတျုဝါစ, ပြထမမ် ဤၑွရော နရတွေန နာရီတွေန စ မနုဇာန် သသရ္ဇ, တသ္မာတ် ကထိတဝါန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પ્રત્યુવાચ, પ્રથમમ્ ઈશ્વરો નરત્વેન નારીત્વેન ચ મનુજાન્ સસર્જ, તસ્માત્ કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pratyuvAca, prathamam Izvaro naratvena nArItvena ca manujAn sasarja, tasmAt kathitavAn, |
sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?
tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?
tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiM yuSmAbhi rna paThitam?
yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya