Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 6:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যীশুঃ প্ৰত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধাৰ্ত্তাঃ কিং চক্ৰুঃ স কথম্ ঈশ্ৱৰস্য মন্দিৰং প্ৰৱিশ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যীশুঃ প্রত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধার্ত্তাঃ কিং চক্রুঃ স কথম্ ঈশ্ৱরস্য মন্দিরং প্রৱিশ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယီၑုး ပြတျုဝါစ ဒါယူဒ် တသျ သင်္ဂိနၑ္စ က္ၐုဓာရ္တ္တား ကိံ စကြုး သ ကထမ် ဤၑွရသျ မန္ဒိရံ ပြဝိၑျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યીશુઃ પ્રત્યુવાચ દાયૂદ્ તસ્ય સઙ્ગિનશ્ચ ક્ષુધાર્ત્તાઃ કિં ચક્રુઃ સ કથમ્ ઈશ્વરસ્ય મન્દિરં પ્રવિશ્ય

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yIzuH pratyuvAca dAyUd tasya saGginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:3
10 अन्तरसन्दर्भाः  

sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,


taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


aparaM mRtAnAmutthAnamadhi yuSmAn pratIyamIzvarOktiH,


san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|


aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|


punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्