ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 18:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તસ્ય સહદાસસ્તત્પાદયોઃ પતિત્વા વિનીય બભાષે, ત્વયા ધૈર્ય્યે કૃતે મયા સર્વ્વં પરિશોધિષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA tasya sahadAsastatpAdayoH patitvA vinIya babhASe, tvayA dhairyye kRte mayA sarvvaM parizodhiSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 18:29
8 अन्तरसन्दर्भाः  

tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hE prabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE|


kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|


tathApi sa tat nAgagIkRtya yAvat sarvvamRNaM na parizOdhitavAn tAvat taM kArAyAM sthApayAmAsa|


yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsE karuNAkaraNaM kiM tava nOcitaM?


vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|


asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM


mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|