tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hE prabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE|
मत्ती 18:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તસ્ય સહદાસસ્તત્પાદયોઃ પતિત્વા વિનીય બભાષે, ત્વયા ધૈર્ય્યે કૃતે મયા સર્વ્વં પરિશોધિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tasya sahadAsastatpAdayoH patitvA vinIya babhASe, tvayA dhairyye kRte mayA sarvvaM parizodhiSyate| |
tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hE prabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE|
kintu tasmin dAsE bahi ryAtE, tasya zataM mudrAcaturthAMzAn yO dhArayati, taM sahadAsaM dRSdvA tasya kaNThaM niSpIPya gaditavAn, mama yat prApyaM tat parizOdhaya|
tathApi sa tat nAgagIkRtya yAvat sarvvamRNaM na parizOdhitavAn tAvat taM kArAyAM sthApayAmAsa|
yathA cAhaM tvayi karuNAM kRtavAn, tathaiva tvatsahadAsE karuNAkaraNaM kiM tava nOcitaM?
asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM
mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|