Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 18:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તદા તસ્ય સહદાસસ્તત્પાદયોઃ પતિત્વા વિનીય બભાષે, ત્વયા ધૈર્ય્યે કૃતે મયા સર્વ્વં પરિશોધિષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 tadA tasya sahadAsastatpAdayoH patitvA vinIya babhASe, tvayA dhairyye kRte mayA sarvvaM parizodhiSyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:29
8 अन्तरसन्दर्भाः  

तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।


किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।


तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास।


यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं?


वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।


अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं


मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्