tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
मत्ती 15:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sA nArIsamAgatya taM praNamya jagAda, hE prabhO mAmupakuru| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সা নাৰীসমাগত্য তং প্ৰণম্য জগাদ, হে প্ৰভো মামুপকুৰু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সা নারীসমাগত্য তং প্রণম্য জগাদ, হে প্রভো মামুপকুরু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သာ နာရီသမာဂတျ တံ ပြဏမျ ဇဂါဒ, ဟေ ပြဘော မာမုပကုရု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સા નારીસમાગત્ય તં પ્રણમ્ય જગાદ, હે પ્રભો મામુપકુરુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sA nArIsamAgatya taM praNamya jagAda, he prabho mAmupakuru| |
tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|
EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|
bhUtOyaM taM nAzayituM bahuvArAn vahnau jalE ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknOti tarhi dayAM kRtvAsmAn upakarOtu|
tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraH prOvAca, prabhO pratyEmi mamApratyayaM pratikuru|