Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatastatkSaNaM tadbAlakasya pitA prOccai rUvan sAzrunEtraH prOvAca, prabhO pratyEmi mamApratyayaM pratikuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততস্তৎক্ষণং তদ্বালকস্য পিতা প্ৰোচ্চৈ ৰূৱন্ সাশ্ৰুনেত্ৰঃ প্ৰোৱাচ, প্ৰভো প্ৰত্যেমি মমাপ্ৰত্যযং প্ৰতিকুৰু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততস্তৎক্ষণং তদ্বালকস্য পিতা প্রোচ্চৈ রূৱন্ সাশ্রুনেত্রঃ প্রোৱাচ, প্রভো প্রত্যেমি মমাপ্রত্যযং প্রতিকুরু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတသ္တတ္က္ၐဏံ တဒ္ဗါလကသျ ပိတာ ပြောစ္စဲ ရူဝန် သာၑြုနေတြး ပြောဝါစ, ပြဘော ပြတျေမိ မမာပြတျယံ ပြတိကုရု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તતસ્તત્ક્ષણં તદ્બાલકસ્ય પિતા પ્રોચ્ચૈ રૂવન્ સાશ્રુનેત્રઃ પ્રોવાચ, પ્રભો પ્રત્યેમિ મમાપ્રત્યયં પ્રતિકુરુ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 tatastatkSaNaM tadbAlakasya pitA proccai rUvan sAzrunetraH provAca, prabho pratyemi mamApratyayaM pratikuru|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:24
21 अन्तरसन्दर्भाः  

tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|


tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|


tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|


atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|


yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


vastutastu bahuklEzasya manaHpIPAyAzca samayE'haM bahvazrupAtEna patramEkaM likhitavAn yuSmAkaM zOkArthaM tannahi kintu yuSmAsu madIyaprEmabAhulyasya jnjApanArthaM|


yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


atO'smAkam IzvarO yuSmAn tasyAhvAnasya yOgyAn karOtu saujanyasya zubhaphalaM vizvAsasya guNanjca parAkramENa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyatE,


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


yazca vizvAsaH prathamE lOyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari cAtiSThat tavAntarE'pi tiSThatIti manyE


yataH sa ESauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtEna matyantaraM prArthayamAnO'pi tadupAyaM na lEbhE|


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


sa ca dEhavAsakAlE bahukrandanEnAzrupAtEna ca mRtyuta uddharaNE samarthasya pituH samIpE punaH punarvinatiM prarthanAnjca kRtvA tatphalarUpiNIM zagkAtO rakSAM prApya ca


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्