anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
मत्ती 13:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ ক্ষেত্রমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পরং সানন্দো গৎৱা স্ৱীযসর্ৱ্ৱস্ৱং ৱিক্রীয ত্তক্ষেত্রং ক্রীণাতি, স ইৱ স্ৱর্গরাজ্যং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ က္ၐေတြမဓျေ နိဓိံ ပၑျန် ယော ဂေါပယတိ, တတး ပရံ သာနန္ဒော ဂတွာ သွီယသရွွသွံ ဝိကြီယ တ္တက္ၐေတြံ ကြီဏာတိ, သ ဣဝ သွရ္ဂရာဇျံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ ક્ષેત્રમધ્યે નિધિં પશ્યન્ યો ગોપયતિ, તતઃ પરં સાનન્દો ગત્વા સ્વીયસર્વ્વસ્વં વિક્રીય ત્તક્ષેત્રં ક્રીણાતિ, સ ઇવ સ્વર્ગરાજ્યં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca kSetramadhye nidhiM pazyan yo gopayati, tataH paraM sAnando gatvA svIyasarvvasvaM vikrIya ttakSetraM krINAti, sa iva svargarAjyaM| |
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
mahArghAM muktAM vilOkya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|
tatO yIzuravadat, yadi siddhO bhavituM vAnjchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrEbhyO vitara, tataH svargE vittaM lapsyasE; Agaccha, matpazcAdvarttI ca bhava|
tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttinO 'bhavAma; vayaM kiM prApsyAmaH?
anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
tadvad yuSmAkaM madhyE yaH kazcin madarthaM sarvvasvaM hAtuM na zaknOti sa mama ziSyO bhavituM na zakSyati|
yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati|
aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|
khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|
yUyaM mama bandhanasya duHkhEna duHkhinO 'bhavata, yuSmAkam uttamA nityA ca sampattiH svargE vidyata iti jnjAtvA sAnandaM sarvvasvasyApaharaNam asahadhvanjca|
tvaM yad dhanI bhavEstadarthaM mattO vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzEta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavEt tadarthaM cakSurlEpanAyAnjjanaM mattaH krINIhIti mama mantraNA|