Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো ৱিদ্যাজ্ঞানযোঃ সৰ্ৱ্ৱে নিধযঃ খ্ৰীষ্টে গুপ্তাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো ৱিদ্যাজ্ঞানযোঃ সর্ৱ্ৱে নিধযঃ খ্রীষ্টে গুপ্তাঃ সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ဝိဒျာဇ္ဉာနယေား သရွွေ နိဓယး ခြီၐ္ဋေ ဂုပ္တား သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યતો વિદ્યાજ્ઞાનયોઃ સર્વ્વે નિધયઃ ખ્રીષ્ટે ગુપ્તાઃ સન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:3
21 अन्तरसन्दर्भाः  

kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|


ataEva Izvarasya zAstrE prOktamasti tESAmantikE bhaviSyadvAdinaH prEritAMzca prESayiSyAmi tatastE tESAM kAMzcana haniSyanti kAMzcana tAPazSyinti|


ahO Izvarasya jnjAnabuddhirUpayO rdhanayOH kIdRk prAcuryyaM| tasya rAjazAsanasya tattvaM kIdRg aprApyaM| tasya mArgAzca kIdRg anupalakSyAH|


kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


tasya ya IdRzO'nugrahanidhistasmAt sO'smabhyaM sarvvavidhaM jnjAnaM buddhinjca bAhulyarUpENa vitaritavAn|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,


khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|


yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEna sArddham IzvarE guptam asti|


tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM


yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्