मत्ती 13:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ষপবীজং সৰ্ৱ্ৱস্মাদ্ বীজাৎ ক্ষুদ্ৰমপি সদঙ্কুৰিতং সৰ্ৱ্ৱস্মাৎ শাকাৎ বৃহদ্ ভৱতি; স তাদৃশস্তৰু ৰ্ভৱতি, যস্য শাখাসু নভসঃ খগা আগত্য নিৱসন্তি; স্ৱৰ্গীযৰাজ্যং তাদৃশস্য সৰ্ষপৈকস্য সমম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ষপবীজং সর্ৱ্ৱস্মাদ্ বীজাৎ ক্ষুদ্রমপি সদঙ্কুরিতং সর্ৱ্ৱস্মাৎ শাকাৎ বৃহদ্ ভৱতি; স তাদৃশস্তরু র্ভৱতি, যস্য শাখাসু নভসঃ খগা আগত্য নিৱসন্তি; স্ৱর্গীযরাজ্যং তাদৃশস্য সর্ষপৈকস্য সমম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရ္ၐပဗီဇံ သရွွသ္မာဒ် ဗီဇာတ် က္ၐုဒြမပိ သဒင်္ကုရိတံ သရွွသ္မာတ် ၑာကာတ် ဗၖဟဒ် ဘဝတိ; သ တာဒၖၑသ္တရု ရ္ဘဝတိ, ယသျ ၑာခါသု နဘသး ခဂါ အာဂတျ နိဝသန္တိ; သွရ္ဂီယရာဇျံ တာဒၖၑသျ သရ္ၐပဲကသျ သမမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્ષપબીજં સર્વ્વસ્માદ્ બીજાત્ ક્ષુદ્રમપિ સદઙ્કુરિતં સર્વ્વસ્માત્ શાકાત્ બૃહદ્ ભવતિ; સ તાદૃશસ્તરુ ર્ભવતિ, યસ્ય શાખાસુ નભસઃ ખગા આગત્ય નિવસન્તિ; સ્વર્ગીયરાજ્યં તાદૃશસ્ય સર્ષપૈકસ્ય સમમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadaGkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam| |
kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNa AzrayantE|
tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn
iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|
anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||