Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 13:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadagkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 সৰ্ষপবীজং সৰ্ৱ্ৱস্মাদ্ বীজাৎ ক্ষুদ্ৰমপি সদঙ্কুৰিতং সৰ্ৱ্ৱস্মাৎ শাকাৎ বৃহদ্ ভৱতি; স তাদৃশস্তৰু ৰ্ভৱতি, যস্য শাখাসু নভসঃ খগা আগত্য নিৱসন্তি; স্ৱৰ্গীযৰাজ্যং তাদৃশস্য সৰ্ষপৈকস্য সমম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 সর্ষপবীজং সর্ৱ্ৱস্মাদ্ বীজাৎ ক্ষুদ্রমপি সদঙ্কুরিতং সর্ৱ্ৱস্মাৎ শাকাৎ বৃহদ্ ভৱতি; স তাদৃশস্তরু র্ভৱতি, যস্য শাখাসু নভসঃ খগা আগত্য নিৱসন্তি; স্ৱর্গীযরাজ্যং তাদৃশস্য সর্ষপৈকস্য সমম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 သရ္ၐပဗီဇံ သရွွသ္မာဒ် ဗီဇာတ် က္ၐုဒြမပိ သဒင်္ကုရိတံ သရွွသ္မာတ် ၑာကာတ် ဗၖဟဒ် ဘဝတိ; သ တာဒၖၑသ္တရု ရ္ဘဝတိ, ယသျ ၑာခါသု နဘသး ခဂါ အာဂတျ နိဝသန္တိ; သွရ္ဂီယရာဇျံ တာဒၖၑသျ သရ္ၐပဲကသျ သမမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 સર્ષપબીજં સર્વ્વસ્માદ્ બીજાત્ ક્ષુદ્રમપિ સદઙ્કુરિતં સર્વ્વસ્માત્ શાકાત્ બૃહદ્ ભવતિ; સ તાદૃશસ્તરુ ર્ભવતિ, યસ્ય શાખાસુ નભસઃ ખગા આગત્ય નિવસન્તિ; સ્વર્ગીયરાજ્યં તાદૃશસ્ય સર્ષપૈકસ્ય સમમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 sarSapabIjaM sarvvasmAd bIjAt kSudramapi sadaGkuritaM sarvvasmAt zAkAt bRhad bhavati; sa tAdRzastaru rbhavati, yasya zAkhAsu nabhasaH khagA Agatya nivasanti; svargIyarAjyaM tAdRzasya sarSapaikasya samam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:32
20 अन्तरसन्दर्भाः  

punaH sO'kathayad IzvararAjyaM kEna samaM? kEna vastunA saha vA tadupamAsyAmi?


kintu vapanAt param agkurayitvA sarvvazAkAd bRhad bhavati, tasya bRhatyaH zAkhAzca jAyantE tatastacchAyAM pakSiNa AzrayantE|


anantaraM sOvadad Izvarasya rAjyaM kasya sadRzaM? kEna tadupamAsyAmi?


tasmin samayE tatra sthAnE sAkalyEna viMzatyadhikazataM ziSyA Asan| tataH pitarastESAM madhyE tiSThan uktavAn


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


anantaraM saptadUtEna tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagatO yadyad rAjyaM tadadhunAbhavat| asmatprabhOstadIyAbhiSiktasya tArakasya ca| tEna cAnantakAlIyaM rAjatvaM prakariSyatE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्