pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
मत्ती 13:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam urvvarAyAM bIjAnyuptAni tadartha ESaH; yE tAM kathAM zrutvA vudhyantE, tE phalitAH santaH kEcit zataguNAni kEcita SaSTiguNAni kEcicca triMzadguNAni phalAni janayanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ উৰ্ৱ্ৱৰাযাং বীজান্যুপ্তানি তদৰ্থ এষঃ; যে তাং কথাং শ্ৰুৎৱা ৱুধ্যন্তে, তে ফলিতাঃ সন্তঃ কেচিৎ শতগুণানি কেচিত ষষ্টিগুণানি কেচিচ্চ ত্ৰিংশদ্গুণানি ফলানি জনযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ উর্ৱ্ৱরাযাং বীজান্যুপ্তানি তদর্থ এষঃ; যে তাং কথাং শ্রুৎৱা ৱুধ্যন্তে, তে ফলিতাঃ সন্তঃ কেচিৎ শতগুণানি কেচিত ষষ্টিগুণানি কেচিচ্চ ত্রিংশদ্গুণানি ফলানি জনযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဥရွွရာယာံ ဗီဇာနျုပ္တာနိ တဒရ္ထ ဧၐး; ယေ တာံ ကထာံ ၑြုတွာ ဝုဓျန္တေ, တေ ဖလိတား သန္တး ကေစိတ် ၑတဂုဏာနိ ကေစိတ ၐၐ္ဋိဂုဏာနိ ကေစိစ္စ တြိံၑဒ္ဂုဏာနိ ဖလာနိ ဇနယန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ ઉર્વ્વરાયાં બીજાન્યુપ્તાનિ તદર્થ એષઃ; યે તાં કથાં શ્રુત્વા વુધ્યન્તે, તે ફલિતાઃ સન્તઃ કેચિત્ શતગુણાનિ કેચિત ષષ્ટિગુણાનિ કેચિચ્ચ ત્રિંશદ્ગુણાનિ ફલાનિ જનયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam urvvarAyAM bIjAnyuptAni tadartha eSaH; ye tAM kathAM zrutvA vudhyante, te phalitAH santaH kecit zataguNAni kecita SaSTiguNAni kecicca triMzadguNAni phalAni janayanti| |
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
aparanjca katipayabIjAni urvvarAyAM patitAni; tESAM madhyE kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|
aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|
yE janA vAkyaM zrutvA gRhlanti tESAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taEva uptabIjOrvvarabhUmisvarUpAH|
kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|
tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|
yUyaM mAM rOcitavanta iti na, kintvahamEva yuSmAn rOcitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni cAkSayANi bhavanti, tadarthaM yuSmAn nyajunajaM tasmAn mama nAma prOcya pitaraM yat kinjcid yAciSyadhvE tadEva sa yuSmabhyaM dAsyati|
yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|
tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|
tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|
bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|
hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|
yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd
yatO 'smAkaM samIpE yadvat tadvat tESAM samIpE'pi susaMvAdaH pracAritO 'bhavat kintu taiH zrutaM vAkyaM tAn prati niSphalam abhavat, yatastE zrOtArO vizvAsEna sArddhaM tannAmizrayan|
yatO yA bhUmiH svOpari bhUyaH patitaM vRSTiM pivatI tatphalAdhikAriNAM nimittam iSTAni zAkAdInyutpAdayati sA IzvarAd AziSaM prAptA|
kintu paramEzvaraH kathayati taddinAt paramahaM isrAyElavaMzIyaiH sArddham imaM niyamaM sthirIkariSyAmi, tESAM cittE mama vidhIn sthApayiSyAmi tESAM hRtpatrE ca tAn lEkhiSyAmi, aparamahaM tESAm IzvarO bhaviSyAmi tE ca mama lOkA bhaviSyanti|
kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|