Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM pravESTuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যুষ্মানহং যথাৰ্থং ৱচ্মি, যঃ কশ্চিৎ শিশুৱদ্ ভূৎৱা ৰাজ্যমীশ্ৱৰস্য ন গৃহ্লীযাৎ স কদাপি তদ্ৰাজ্যং প্ৰৱেষ্টুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যুষ্মানহং যথার্থং ৱচ্মি, যঃ কশ্চিৎ শিশুৱদ্ ভূৎৱা রাজ্যমীশ্ৱরস্য ন গৃহ্লীযাৎ স কদাপি তদ্রাজ্যং প্রৱেষ্টুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယုၐ္မာနဟံ ယထာရ္ထံ ဝစ္မိ, ယး ကၑ္စိတ် ၑိၑုဝဒ် ဘူတွာ ရာဇျမီၑွရသျ န ဂၖဟ္လီယာတ် သ ကဒါပိ တဒြာဇျံ ပြဝေၐ္ဋုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યુષ્માનહં યથાર્થં વચ્મિ, યઃ કશ્ચિત્ શિશુવદ્ ભૂત્વા રાજ્યમીશ્વરસ્ય ન ગૃહ્લીયાત્ સ કદાપિ તદ્રાજ્યં પ્રવેષ્ટું ન શક્નોતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM praveSTuM na zaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:15
6 अन्तरसन्दर्भाः  

yuSmAnahaM satyaM bravImi, yUyaM manOvinimayEna kSudrabAlavat na santaH svargarAjyaM pravESTuM na zaknutha|


kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|


ahaM yuSmAn yathArthaM vadAmi, yO janaH zizOH sadRzO bhUtvA IzvararAjyaM na gRhlAti sa kEnApi prakArENa tat pravESTuM na zaknOti|


hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


yuSmAbhiH paritrANAya vRddhiprAptyarthaM navajAtazizubhiriva prakRtaM vAgdugdhaM pipAsyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्