Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং পাদপানাং মূলে কুঠাৰ ইদানীমপি লগন্ আস্তে, তস্মাদ্ যস্মিন্ পাদপে উত্তমং ফলং ন ভৱতি, স কৃত্তো মধ্যেঽগ্নিং নিক্ষেপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং পাদপানাং মূলে কুঠার ইদানীমপি লগন্ আস্তে, তস্মাদ্ যস্মিন্ পাদপে উত্তমং ফলং ন ভৱতি, স কৃত্তো মধ্যেঽগ্নিং নিক্ষেপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ပါဒပါနာံ မူလေ ကုဌာရ ဣဒါနီမပိ လဂန် အာသ္တေ, တသ္မာဒ် ယသ္မိန် ပါဒပေ ဥတ္တမံ ဖလံ န ဘဝတိ, သ ကၖတ္တော မဓျေ'ဂ္နိံ နိက္ၐေပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 અપરં પાદપાનાં મૂલે કુઠાર ઇદાનીમપિ લગન્ આસ્તે, તસ્માદ્ યસ્મિન્ પાદપે ઉત્તમં ફલં ન ભવતિ, સ કૃત્તો મધ્યેઽગ્નિં નિક્ષેપ્સ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kRtto madhye'gniM nikSepsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:10
26 अन्तरसन्दर्भाः  

tatO mArgapArzva uPumbaravRkSamEkaM vilOkya tatsamIpaM gatvA patrANi vinA kimapi na prApya taM pAdapaM prOvAca, adyArabhya kadApi tvayi phalaM na bhavatu; tEna tatkSaNAt sa uPumbaramAhIruhaH zuSkatAM gataH|


aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE|


yataH satEjasi zAkhini cEdEtad ghaTatE tarhi zuSkazAkhini kiM na ghaTiSyatE?


aparanjca tarumUlE'dhunApi parazuH saMlagnOsti yastaruruttamaM phalaM na phalati sa chidyatE'gnau nikSipyatE ca|


mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|


yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्