tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
मत्ती 12:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তান্ প্ৰত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কৰ্ম্মাকুৰ্ৱ্ৱন্ তৎ কিং যুষ্মাভি ৰ্নাপাঠি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তান্ প্রত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কর্ম্মাকুর্ৱ্ৱন্ তৎ কিং যুষ্মাভি র্নাপাঠি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တာန် ပြတျာဝဒတ, ဒါယူဒ် တတ္သင်္ဂိနၑ္စ ဗုဘုက္ၐိတား သန္တော ယတ် ကရ္မ္မာကုရွွန် တတ် ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તાન્ પ્રત્યાવદત, દાયૂદ્ તત્સઙ્ગિનશ્ચ બુભુક્ષિતાઃ સન્તો યત્ કર્મ્માકુર્વ્વન્ તત્ કિં યુષ્માભિ ર્નાપાઠિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tAn pratyAvadata, dAyUd tatsaGginazca bubhukSitAH santo yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi? |
tad vilOkya phirUzinO yIzuM jagaduH, pazya vizrAmavArE yat karmmAkarttavyaM tadEva tava ziSyAH kurvvanti|
yE darzanIyAH pUpAH yAjakAn vinA tasya tatsaggimanujAnAnjcAbhOjanIyAsta IzvarAvAsaM praviSTEna tEna bhuktAH|
anyacca vizrAmavArE madhyEmandiraM vizrAmavArIyaM niyamaM lagvantOpi yAjakA nirdOSA bhavanti, zAstramadhyE kimidamapi yuSmAbhi rna paThitaM?
sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,
taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?
yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya