ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 11:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যীশুঃ প্ৰত্যৱোচৎ, অন্ধা নেত্ৰাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিৰাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দৰিদ্ৰাণাং সমীপে সুসংৱাদঃ প্ৰচাৰ্য্যত,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယီၑုး ပြတျဝေါစတ်, အန္ဓာ နေတြာဏိ လဘန္တေ, ခဉ္စာ ဂစ္ဆန္တိ, ကုၐ္ဌိနး သွသ္ထာ ဘဝန္တိ, ဗဓိရား ၑၖဏွန္တိ, မၖတာ ဇီဝန္တ ဥတ္တိၐ္ဌန္တိ, ဒရိဒြာဏာံ သမီပေ သုသံဝါဒး ပြစာရျျတ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યીશુઃ પ્રત્યવોચત્, અન્ધા નેત્રાણિ લભન્તે, ખઞ્ચા ગચ્છન્તિ, કુષ્ઠિનઃ સ્વસ્થા ભવન્તિ, બધિરાઃ શૃણ્વન્તિ, મૃતા જીવન્ત ઉત્તિષ્ઠન્તિ, દરિદ્રાણાં સમીપે સુસંવાદઃ પ્રચાર્ય્યત,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yIzuH pratyavocat, andhA netrANi labhante, khaJcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpe susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 11:4
7 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|


tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|


ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaM kuruta|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|