Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 11:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যীশুঃ প্ৰত্যৱোচৎ, অন্ধা নেত্ৰাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিৰাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দৰিদ্ৰাণাং সমীপে সুসংৱাদঃ প্ৰচাৰ্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယီၑုး ပြတျဝေါစတ်, အန္ဓာ နေတြာဏိ လဘန္တေ, ခဉ္စာ ဂစ္ဆန္တိ, ကုၐ္ဌိနး သွသ္ထာ ဘဝန္တိ, ဗဓိရား ၑၖဏွန္တိ, မၖတာ ဇီဝန္တ ဥတ္တိၐ္ဌန္တိ, ဒရိဒြာဏာံ သမီပေ သုသံဝါဒး ပြစာရျျတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યીશુઃ પ્રત્યવોચત્, અન્ધા નેત્રાણિ લભન્તે, ખઞ્ચા ગચ્છન્તિ, કુષ્ઠિનઃ સ્વસ્થા ભવન્તિ, બધિરાઃ શૃણ્વન્તિ, મૃતા જીવન્ત ઉત્તિષ્ઠન્તિ, દરિદ્રાણાં સમીપે સુસંવાદઃ પ્રચાર્ય્યત,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yIzuH pratyavocat, andhA netrANi labhante, khaJcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpe susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:4
7 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


pazcAt jananivahO bahUn khanjcAndhamUkazuSkakaramAnuSAn AdAya yIzOH samIpamAgatya taccaraNAntikE sthApayAmAsuH, tataH sA tAn nirAmayAn akarOt|


tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


tatO yIzuH karaM prasAryya tasyAggaM spRzan vyAjahAra, sammanyE'haM tvaM nirAmayO bhava; tEna sa tatkSaNAt kuSThEnAmOci|


ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaM kuruta|


kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्