Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यीशुः प्रत्यवोचत्, अन्धा नेत्राणि लभन्ते, खञ्चा गच्छन्ति, कुष्ठिनः स्वस्था भवन्ति, बधिराः शृण्वन्ति, मृता जीवन्त उत्तिष्ठन्ति, दरिद्राणां समीपे सुसंवादः प्रचार्य्यत,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যীশুঃ প্ৰত্যৱোচৎ, অন্ধা নেত্ৰাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিৰাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দৰিদ্ৰাণাং সমীপে সুসংৱাদঃ প্ৰচাৰ্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যীশুঃ প্রত্যৱোচৎ, অন্ধা নেত্রাণি লভন্তে, খঞ্চা গচ্ছন্তি, কুষ্ঠিনঃ স্ৱস্থা ভৱন্তি, বধিরাঃ শৃণ্ৱন্তি, মৃতা জীৱন্ত উত্তিষ্ঠন্তি, দরিদ্রাণাং সমীপে সুসংৱাদঃ প্রচার্য্যত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယီၑုး ပြတျဝေါစတ်, အန္ဓာ နေတြာဏိ လဘန္တေ, ခဉ္စာ ဂစ္ဆန္တိ, ကုၐ္ဌိနး သွသ္ထာ ဘဝန္တိ, ဗဓိရား ၑၖဏွန္တိ, မၖတာ ဇီဝန္တ ဥတ္တိၐ္ဌန္တိ, ဒရိဒြာဏာံ သမီပေ သုသံဝါဒး ပြစာရျျတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yIzuH pratyavOcat, andhA nEtrANi labhantE, khanjcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpE susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યીશુઃ પ્રત્યવોચત્, અન્ધા નેત્રાણિ લભન્તે, ખઞ્ચા ગચ્છન્તિ, કુષ્ઠિનઃ સ્વસ્થા ભવન્તિ, બધિરાઃ શૃણ્વન્તિ, મૃતા જીવન્ત ઉત્તિષ્ઠન્તિ, દરિદ્રાણાં સમીપે સુસંવાદઃ પ્રચાર્ય્યત,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yIzuH pratyavocat, andhA netrANi labhante, khaJcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpe susaMvAdaH pracAryyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:4
7 अन्तरसन्दर्भाः  

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।


एतानि यद्यद् युवां शृणुथः पश्यथश्च गत्वा तद्वार्त्तां योहनं गदतं।


पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।


तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।


ततो यीशुः करं प्रसार्य्य तस्याङ्गं स्पृशन् व्याजहार, सम्मन्येऽहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।


अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।


किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्