yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
मत्ती 11:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ বত কফৰ্নাহূম্, ৎৱং স্ৱৰ্গং যাৱদুন্নতোসি, কিন্তু নৰকে নিক্ষেপ্স্যসে, যস্মাৎ ৎৱযি যান্যাশ্চৰ্য্যাণি কৰ্ম্মণ্যকাৰিষত, যদি তানি সিদোম্নগৰ অকাৰিষ্যন্ত, তৰ্হি তদদ্য যাৱদস্থাস্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ বত কফর্নাহূম্, ৎৱং স্ৱর্গং যাৱদুন্নতোসি, কিন্তু নরকে নিক্ষেপ্স্যসে, যস্মাৎ ৎৱযি যান্যাশ্চর্য্যাণি কর্ম্মণ্যকারিষত, যদি তানি সিদোম্নগর অকারিষ্যন্ত, তর্হি তদদ্য যাৱদস্থাস্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ဗတ ကဖရ္နာဟူမ်, တွံ သွရ္ဂံ ယာဝဒုန္နတောသိ, ကိန္တု နရကေ နိက္ၐေပ္သျသေ, ယသ္မာတ် တွယိ ယာနျာၑ္စရျျာဏိ ကရ္မ္မဏျကာရိၐတ, ယဒိ တာနိ သိဒေါမ္နဂရ အကာရိၐျန္တ, တရှိ တဒဒျ ယာဝဒသ္ထာသျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ બત કફર્નાહૂમ્, ત્વં સ્વર્ગં યાવદુન્નતોસિ, કિન્તુ નરકે નિક્ષેપ્સ્યસે, યસ્માત્ ત્વયિ યાન્યાશ્ચર્ય્યાણિ કર્મ્મણ્યકારિષત, યદિ તાનિ સિદોમ્નગર અકારિષ્યન્ત, તર્હિ તદદ્ય યાવદસ્થાસ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikSepsyase, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidomnagara akAriSyanta, tarhi tadadya yAvadasthAsyat| |
yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|
atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|
tadanantaraM tESu kapharnAhUmnagaramAgatESu karasaMgrAhiNaH pitarAntikamAgatya papracchuH, yuSmAkaM guruH kiM mandirArthaM karaM na dadAti? tataH pitaraH kathitavAn dadAti|
tataH paraM sa nAsarannagaraM vihAya jalaghEstaTE sibUlUnnaptAlI EtayOruvabhayOH pradEzayOH sImnOrmadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,
yaH kazcit svamunnamayati sa namayiSyatE, kintu yaH kazcit svaM namayati sa unnamayiSyatE|
pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;
tadA sO'vAdId hE cikitsaka svamEva svasthaM kuru kapharnAhUmi yadyat kRtavAn tadazrauSma tAH sarvAH kriyA atra svadEzE kuru kathAmEtAM yUyamEvAvazyaM mAM vadiSyatha|
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|
iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEna khrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmA paralOkE na tyakSyatE tasya zarIranjca na kSESyati;
aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|
aham amarastathApi mRtavAn kintu pazyAham anantakAlaM yAvat jIvAmi| AmEn| mRtyOH paralOkasya ca kunjjikA mama hastagatAH|
tatastayOH prabhurapi yasyAM mahApuryyAM kruzE hatO 'rthatO yasyAH pAramArthikanAmanI sidOmaM misarazcEti tasyA mahApuryyAMH sannivEzE tayOH kuNapE sthAsyataH|
tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH, mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH|
tataH pANPuravarNa EkO 'zvO mayA dRSTaH, tadArOhiNO nAma mRtyuriti paralOkazca tam anucarati khaggEna durbhikSENa mahAmAryyA vanyapazubhizca lOkAnAM badhAya pRthivyAzcaturthAMzasyAdhipatyaM tasmA adAyi|