Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 16:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 pazcAt sa dhanavAnapi mamAra, taM zmazAnE sthApayAmAsuzca; kintu paralOkE sa vEdanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkrOPa iliyAsaranjca vilOkya ruvannuvAca;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 পশ্চাৎ স ধনৱানপি মমাৰ, তং শ্মশানে স্থাপযামাসুশ্চ; কিন্তু পৰলোকে স ৱেদনাকুলঃ সন্ ঊৰ্দ্ধ্ৱাং নিৰীক্ষ্য বহুদূৰাদ্ ইব্ৰাহীমং তৎক্ৰোড ইলিযাসৰঞ্চ ৱিলোক্য ৰুৱন্নুৱাচ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 পশ্চাৎ স ধনৱানপি মমার, তং শ্মশানে স্থাপযামাসুশ্চ; কিন্তু পরলোকে স ৱেদনাকুলঃ সন্ ঊর্দ্ধ্ৱাং নিরীক্ষ্য বহুদূরাদ্ ইব্রাহীমং তৎক্রোড ইলিযাসরঞ্চ ৱিলোক্য রুৱন্নুৱাচ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ပၑ္စာတ် သ ဓနဝါနပိ မမာရ, တံ ၑ္မၑာနေ သ္ထာပယာမာသုၑ္စ; ကိန္တု ပရလောကေ သ ဝေဒနာကုလး သန် ဦရ္ဒ္ဓွာံ နိရီက္ၐျ ဗဟုဒူရာဒ် ဣဗြာဟီမံ တတ္ကြောဍ ဣလိယာသရဉ္စ ဝိလောကျ ရုဝန္နုဝါစ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 પશ્ચાત્ સ ધનવાનપિ મમાર, તં શ્મશાને સ્થાપયામાસુશ્ચ; કિન્તુ પરલોકે સ વેદનાકુલઃ સન્ ઊર્દ્ધ્વાં નિરીક્ષ્ય બહુદૂરાદ્ ઇબ્રાહીમં તત્ક્રોડ ઇલિયાસરઞ્ચ વિલોક્ય રુવન્નુવાચ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 pazcAt sa dhanavAnapi mamAra, taM zmazAne sthApayAmAsuzca; kintu paraloke sa vedanAkulaH san UrddhvAM nirIkSya bahudUrAd ibrAhImaM tatkroDa iliyAsaraJca vilokya ruvannuvAca;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:23
26 अन्तरसन्दर्भाः  

aparanjca bata kapharnAhUm, tvaM svargaM yAvadunnatOsi, kintu narakE nikSEpsyasE, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidOmnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|


aparaM tava nEtraM yadi tvAM bAdhatE, tarhi tadapyutpAvya nikSipa, dvinEtrasya narakAgnau nikSEpAt kANasya tava jIvanE pravEzO varaM|


rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM|


tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|


tE yathaitad yAtanAsthAnaM nAyAsyanti tathA mantraNAM dAtuM tESAM samIpam iliyAsaraM prEraya|


sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|


IzvaraH kRtapApAn dUtAn na kSamitvA timirazRgkhalaiH pAtAlE ruddhvA vicArArthaM samarpitavAn|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्