ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 11:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং যোহন্ কাৰাযাং তিষ্ঠন্ খ্ৰিষ্টস্য কৰ্ম্মণাং ৱাৰ্ত্তং প্ৰাপ্য যস্যাগমনৱাৰ্ত্তাসীৎ সএৱ কিং ৎৱং? ৱা ৱযমন্যম্ অপেক্ষিষ্যামহে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং যোহন্ কারাযাং তিষ্ঠন্ খ্রিষ্টস্য কর্ম্মণাং ৱার্ত্তং প্রাপ্য যস্যাগমনৱার্ত্তাসীৎ সএৱ কিং ৎৱং? ৱা ৱযমন্যম্ অপেক্ষিষ্যামহে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ယောဟန် ကာရာယာံ တိၐ္ဌန် ခြိၐ္ဋသျ ကရ္မ္မဏာံ ဝါရ္တ္တံ ပြာပျ ယသျာဂမနဝါရ္တ္တာသီတ် သဧဝ ကိံ တွံ? ဝါ ဝယမနျမ် အပေက္ၐိၐျာမဟေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં યોહન્ કારાયાં તિષ્ઠન્ ખ્રિષ્ટસ્ય કર્મ્મણાં વાર્ત્તં પ્રાપ્ય યસ્યાગમનવાર્ત્તાસીત્ સએવ કિં ત્વં? વા વયમન્યમ્ અપેક્ષિષ્યામહે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yohan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saeva kiM tvaM? vA vayamanyam apekSiSyAmahe?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 11:2
11 अन्तरसन्दर्भाः  

ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|


purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|


tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|


anantaraM yOhanaH ziSyAstasya samIpam Agatya kathayAmAsuH, phirUzinO vayanjca punaH punarupavasAmaH, kintu tava ziSyA nOpavasanti, kutaH?


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaM hErOdaM yOhanavAdIt svabhAtRvadhU rna vivAhyA|


aparanjca hErOd rAjA philipnAmnaH sahOdarasya bhAryyAM hErOdiyAmadhi tathAnyAni yAni yAni kukarmmANi kRtavAn tadadhi ca


Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE


yIzuH svayaM nAmajjayat kEvalaM tasya ziSyA amajjayat kintu yOhanO'dhikaziSyAn sa karOti majjayati ca,