Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতৰ্হি হেৰোদ্ ৰাজা যীশোঃ সৰ্ৱ্ৱকৰ্ম্মণাং ৱাৰ্ত্তাং শ্ৰুৎৱা ভৃশমুদ্ৱিৱিজে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতর্হি হেরোদ্ রাজা যীশোঃ সর্ৱ্ৱকর্ম্মণাং ৱার্ত্তাং শ্রুৎৱা ভৃশমুদ্ৱিৱিজে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတရှိ ဟေရောဒ် ရာဇာ ယီၑေား သရွွကရ္မ္မဏာံ ဝါရ္တ္တာံ ၑြုတွာ ဘၖၑမုဒွိဝိဇေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 એતર્હિ હેરોદ્ રાજા યીશોઃ સર્વ્વકર્મ્મણાં વાર્ત્તાં શ્રુત્વા ભૃશમુદ્વિવિજે

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 etarhi herod rAjA yIzoH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivije

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:7
13 अन्तरसन्दर्भाः  

anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?


tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpi EliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana iti vadanti|


aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|


sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|


tataH sa gAlIlpradEzIyahErOdrAjasya tadA sthitEstasya samIpE yIzuM prESayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt


tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्