yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
मत्ती 1:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यावत् सा निजं प्रथमसुतं अ सुषुवे, तावत् तां नोपागच्छत्, ततः सुतस्य नाम यीशुं चक्रे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যাৱৎ সা নিজং প্ৰথমসুতং অ সুষুৱে, তাৱৎ তাং নোপাগচ্ছৎ, ততঃ সুতস্য নাম যীশুং চক্ৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যাৱৎ সা নিজং প্রথমসুতং অ সুষুৱে, তাৱৎ তাং নোপাগচ্ছৎ, ততঃ সুতস্য নাম যীশুং চক্রে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယာဝတ် သာ နိဇံ ပြထမသုတံ အ သုၐုဝေ, တာဝတ် တာံ နောပါဂစ္ဆတ်, တတး သုတသျ နာမ ယီၑုံ စကြေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યાવત્ સા નિજં પ્રથમસુતં અ સુષુવે, તાવત્ તાં નોપાગચ્છત્, તતઃ સુતસ્ય નામ યીશું ચક્રે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre| |
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|
yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|