Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অথ বালকস্য ৎৱক্ছেদনকালেঽষ্টমদিৱসে সমুপস্থিতে তস্য গৰ্ব্ভস্থিতেঃ পুৰ্ৱ্ৱং স্ৱৰ্গীযদূতো যথাজ্ঞাপযৎ তদনুৰূপং তে তন্নামধেযং যীশুৰিতি চক্ৰিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অথ বালকস্য ৎৱক্ছেদনকালেঽষ্টমদিৱসে সমুপস্থিতে তস্য গর্ব্ভস্থিতেঃ পুর্ৱ্ৱং স্ৱর্গীযদূতো যথাজ্ঞাপযৎ তদনুরূপং তে তন্নামধেযং যীশুরিতি চক্রিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အထ ဗာလကသျ တွက္ဆေဒနကာလေ'ၐ္ဋမဒိဝသေ သမုပသ္ထိတေ တသျ ဂရ္ဗ္ဘသ္ထိတေး ပုရွွံ သွရ္ဂီယဒူတော ယထာဇ္ဉာပယတ် တဒနုရူပံ တေ တန္နာမဓေယံ ယီၑုရိတိ စကြိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અથ બાલકસ્ય ત્વક્છેદનકાલેઽષ્ટમદિવસે સમુપસ્થિતે તસ્ય ગર્બ્ભસ્થિતેઃ પુર્વ્વં સ્વર્ગીયદૂતો યથાજ્ઞાપયત્ તદનુરૂપં તે તન્નામધેયં યીશુરિતિ ચક્રિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 atha bAlakasya tvakchedanakAle'STamadivase samupasthite tasya garbbhasthiteH purvvaM svargIyadUto yathAjJApayat tadanurUpaM te tannAmadheyaM yIzuriti cakrire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:21
9 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|


kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|


tadAnIM yIzuH pratyavOcat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH sO'nvamanyata|


pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAma yIzuriti kariSyasi|


tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|


itthaM naramUrttim Azritya namratAM svIkRtya mRtyOrarthataH kruzIyamRtyOrEva bhOgAyAjnjAgrAhI babhUva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्