kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
मत्ती 1:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তস্যা গৰ্ভঃ পৱিত্ৰাদাত্মনোঽভৱৎ, সা চ পুত্ৰং প্ৰসৱিষ্যতে, তদা ৎৱং তস্য নাম যীশুম্ (অৰ্থাৎ ত্ৰাতাৰং) কৰীষ্যসে, যস্মাৎ স নিজমনুজান্ তেষাং কলুষেভ্য উদ্ধৰিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তস্যা গর্ভঃ পৱিত্রাদাত্মনোঽভৱৎ, সা চ পুত্রং প্রসৱিষ্যতে, তদা ৎৱং তস্য নাম যীশুম্ (অর্থাৎ ত্রাতারং) করীষ্যসে, যস্মাৎ স নিজমনুজান্ তেষাং কলুষেভ্য উদ্ধরিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တသျာ ဂရ္ဘး ပဝိတြာဒါတ္မနော'ဘဝတ်, သာ စ ပုတြံ ပြသဝိၐျတေ, တဒါ တွံ တသျ နာမ ယီၑုမ် (အရ္ထာတ် တြာတာရံ) ကရီၐျသေ, ယသ္မာတ် သ နိဇမနုဇာန် တေၐာံ ကလုၐေဘျ ဥဒ္ဓရိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તસ્યા ગર્ભઃ પવિત્રાદાત્મનોઽભવત્, સા ચ પુત્રં પ્રસવિષ્યતે, તદા ત્વં તસ્ય નામ યીશુમ્ (અર્થાત્ ત્રાતારં) કરીષ્યસે, યસ્માત્ સ નિજમનુજાન્ તેષાં કલુષેભ્ય ઉદ્ધરિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati| |
kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOेhan iti kariSyasi|
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|
tasya svapratizrutasya vAkyasyAnusArENa isrAyEllOkAnAM nimittaM tESAM manuSyANAM vaMzAd Izvara EkaM yIzuM (trAtAram) udapAdayat|
ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|
tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|
yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|
tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|
kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|
aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|
tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|