Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvara_ityarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইত্থং সতি, পশ্য গৰ্ভৱতী কন্যা তনযং প্ৰসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱৰইত্যৰ্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইত্থং সতি, পশ্য গর্ভৱতী কন্যা তনযং প্রসৱিষ্যতে| ইম্মানূযেল্ তদীযঞ্চ নামধেযং ভৱিষ্যতি|| ইম্মানূযেল্ অস্মাকং সঙ্গীশ্ৱরইত্যর্থঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတ္ထံ သတိ, ပၑျ ဂရ္ဘဝတီ ကနျာ တနယံ ပြသဝိၐျတေ၊ ဣမ္မာနူယေလ် တဒီယဉ္စ နာမဓေယံ ဘဝိၐျတိ။ ဣမ္မာနူယေလ် အသ္မာကံ သင်္ဂီၑွရဣတျရ္ထး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ઇત્થં સતિ, પશ્ય ગર્ભવતી કન્યા તનયં પ્રસવિષ્યતે| ઇમ્માનૂયેલ્ તદીયઞ્ચ નામધેયં ભવિષ્યતિ|| ઇમ્માનૂયેલ્ અસ્માકં સઙ્ગીશ્વરઇત્યર્થઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvara_ityarthaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 1:22
22 अन्तरसन्दर्भाः  

tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|


kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|


gatvA ca hErOdO nRpatE rmaraNaparyyantaM tatra dEzE nyuvAsa, tEna misardEzAdahaM putraM svakIyaM samupAhUyam| yadEtadvacanam IzvarENa bhaviSyadvAdinA kathitaM tat saphalamabhUt|


tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|


ahaM vyavasthAM bhaviSyadvAkyanjca lOptum AgatavAn, itthaM mAnubhavata, tE dvE lOptuM nAgatavAn, kintu saphalE karttum AgatOsmi|


tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|


yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|


itthaM bhUtE mahyaM yAllOkAn adadAstESAm Ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


sa rOmAnagarasthAn IzvarapriyAn AhUtAMzca pavitralOkAn prati patraM likhati|


yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manOgataM sAdhayitum EkAM mantraNAM kRtvA tasmai pazavE svESAM rAjyaM dAtunjca tESAM manAMsIzvarENa pravarttitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्