tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
मार्क 9:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH svakarO yadi tvAM bAdhatE tarhi taM chindhi; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ স্ৱকৰো যদি ৎৱাং বাধতে তৰ্হি তং ছিন্ধি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ স্ৱকরো যদি ৎৱাং বাধতে তর্হি তং ছিন্ধি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး သွကရော ယဒိ တွာံ ဗာဓတေ တရှိ တံ ဆိန္ဓိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ સ્વકરો યદિ ત્વાં બાધતે તર્હિ તં છિન્ધિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH svakaro yadi tvAM bAdhate tarhi taM chindhi; |
tathApi yathAsmAbhistESAmantarAyO na janyatE, tatkRtE jaladhEstIraM gatvA vaPizaM kSipa, tEnAdau yO mIna utthAsyati, taM ghRtvA tanmukhE mOcitE tOlakaikaM rUpyaM prApsyasi, tad gRhItvA tava mama ca kRtE tEbhyO dEhi|
pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|
tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|
yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM|
pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|
aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|
yadi yUyaM zarIrikAcAriNO bhavEta tarhi yuSmAbhi rmarttavyamEva kintvAtmanA yadi zarIrakarmmANi ghAtayEta tarhi jIviSyatha|
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|
yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|
atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|
sa cAsmAn idaM zikSyati yad vayam adharmmaM sAMsArikAbhilASAMzcAnaggIkRtya vinItatvEna nyAyEnEzvarabhaktyA cEhalOkE Ayu ryApayAmaH,
atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|