Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 9:44 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যস্মাৎ যত্ৰ কীটা ন ম্ৰিযন্তে ৱহ্নিশ্চ ন নিৰ্ৱ্ৱাতি, তস্মিন্ অনিৰ্ৱ্ৱাণানলনৰকে কৰদ্ৱযৱস্তৱ গমনাৎ কৰহীনস্য স্ৱৰ্গপ্ৰৱেশস্তৱ ক্ষেমং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যস্মাৎ যত্র কীটা ন ম্রিযন্তে ৱহ্নিশ্চ ন নির্ৱ্ৱাতি, তস্মিন্ অনির্ৱ্ৱাণানলনরকে করদ্ৱযৱস্তৱ গমনাৎ করহীনস্য স্ৱর্গপ্রৱেশস্তৱ ক্ষেমং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယသ္မာတ် ယတြ ကီဋာ န မြိယန္တေ ဝဟ္နိၑ္စ န နိရွွာတိ, တသ္မိန် အနိရွွာဏာနလနရကေ ကရဒွယဝသ္တဝ ဂမနာတ် ကရဟီနသျ သွရ္ဂပြဝေၑသ္တဝ က္ၐေမံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 યસ્માત્ યત્ર કીટા ન મ્રિયન્તે વહ્નિશ્ચ ન નિર્વ્વાતિ, તસ્મિન્ અનિર્વ્વાણાનલનરકે કરદ્વયવસ્તવ ગમનાત્ કરહીનસ્ય સ્વર્ગપ્રવેશસ્તવ ક્ષેમં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:44
13 अन्तरसन्दर्भाः  

pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti|


tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|


tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM|


tE ca prabhO rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNPaM lapsyantE,


sO 'pIzvarasya krOdhapAtrE sthitam amizritaM madat arthata Izvarasya krOdhamadaM pAsyati pavitradUtAnAM mESazAvakasya ca sAkSAd vahnigandhakayO ryAtanAM lapsyatE ca|


tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|


yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्