zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
मार्क 9:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tatkathAM tE nAbudhyanta praSTunjca bibhyaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তৎকথাং তে নাবুধ্যন্ত প্ৰষ্টুঞ্চ বিভ্যঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তৎকথাং তে নাবুধ্যন্ত প্রষ্টুঞ্চ বিভ্যঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တတ္ကထာံ တေ နာဗုဓျန္တ ပြၐ္ဋုဉ္စ ဗိဘျး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તત્કથાં તે નાબુધ્યન્ત પ્રષ્ટુઞ્ચ બિભ્યઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tatkathAM te nAbudhyanta praSTuJca bibhyaH| |
zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn|
tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rOcatatarAM|
tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|
EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|
kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
nigaditE yIzustESAM praznEcchAM jnjAtvA tEbhyO'kathayat kiyatkAlAt paraM mAM draSTuM na lapsyadhvE, kintu kiyatkAlAt paraM pUna rdraSTuM lapsyadhvE, yAmimAM kathAmakathayaM tasyA abhiprAyaM kiM yUyaM parasparaM mRgayadhvE?
Etasmin samayE ziSyA Agatya tathA striyA sArddhaM tasya kathOpakathanE mahAzcaryyam amanyanta tathApi bhavAn kimicchati? yadvA kimartham EtayA sArddhaM kathAM kathayati? iti kOpi nApRcchat|