anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
मार्क 9:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যীশৌ গৃহং প্ৰৱিষ্টে শিষ্যা গুপ্তং তং পপ্ৰচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যীশৌ গৃহং প্রৱিষ্টে শিষ্যা গুপ্তং তং পপ্রচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ ၑိၐျာ ဂုပ္တံ တံ ပပြစ္ဆုး, ဝယမေနံ ဘူတံ တျာဇယိတုံ ကုတော န ၑက္တား? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યીશૌ ગૃહં પ્રવિષ્ટે શિષ્યા ગુપ્તં તં પપ્રચ્છુઃ, વયમેનં ભૂતં ત્યાજયિતું કુતો ન શક્તાઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yIzau gRhaM praviSTe ziSyA guptaM taM papracchuH, vayamenaM bhUtaM tyAjayituM kuto na zaktAH? |
anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTE sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavO lOkA Agatya samupatasthuH,
anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|
tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|
dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|
tataH sa lOkAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
sa uvAca, prArthanOpavAsau vinA kEnApyanyEna karmmaNA bhUtamIdRzaM tyAjayituM na zakyaM|