kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;
मार्क 9:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu karaM dhRtvA yIzunOtthApitaH sa uttasthau| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু কৰং ধৃৎৱা যীশুনোত্থাপিতঃ স উত্তস্থৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু করং ধৃৎৱা যীশুনোত্থাপিতঃ স উত্তস্থৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ကရံ ဓၖတွာ ယီၑုနောတ္ထာပိတး သ ဥတ္တသ္ထော်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ કરં ધૃત્વા યીશુનોત્થાપિતઃ સ ઉત્તસ્થૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu karaM dhRtvA yIzunotthApitaH sa uttasthau| |
kintu sarvvESu bahiSkRtESu sO'bhyantaraM gatvA kanyAyAH karaM dhRtavAn, tEna sOdatiSThat;
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|
tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi?
tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|
atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?
tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|
tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|
tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|